Sri Narasimha Kavacham - Song Cover Image

Sri Narasimha Kavacham by singer Srimathumitha Lyrics in Hindi

ArtistSrimathumitha
Album
LanguageHindi
MusicSrimathumitha
LyricistPrahlada
Labelsaregama india
GenreKavacham, Devotional
Year2021
Starring
Release Date2021-02-06

Sri Narasimha Kavacham Sung by Srimathumitha | Written by Prahlada

Sri Narasimha Kavacham lyrics in Hindi with official video. Sung by Srimathumitha and written by Prahlada. Watch & read full lyrics online.
Narasimha-kavacham vaksye
Prahladenoditam pura
Sarva-raksa-karam punyam
Sarvopadrava-nasanam
Sarva-sampat-karam chaiva
Svarga-moksa-pradayakam
Dhyatva narsimham devesam
Hema-simhasana-sthitam
Vivrtasyam tri-nayanam
Sarad-indu-sama-prabham
Laksmyalingita-vamangam
Vibhutibhir upasritam
Catur-bhujam komalangam
Svarna-kundala-sobhitam
Sriyasu-sobhitoraskam
Ratna-keyura-mudritam
Tapta-kancana-sankasam
Pita-nirmala-vasasam
Indradi-sura-maulistha
Sphuran manikya-diptibhih
Virajita-pada-dvandvam
Sankha-cakradi-hetibhih
Garutmata chavinayat
Stuyamanam mudanvitam
Sva-hrt-kamala-samvasam
Kritva tu kavacham pathet
Narsimho me sirah patu
Loka-raksatma-sambhavah
Sarvago pi stambha-vasah
Palam me raksatu dhvanim
Narsimho me drsau patu
Soma-suryagni-locanah
Smrtim me patu nrharih
Muni-varya-stuti-priyah
Nasam me simha-nasas tu
Mukham laksmi-mukha-priyah
Isanyam patu bhadro me
Sarva-mangala-dayakah
Samsara-bhayadah patu
Mrtyor mrtyur nr-kesari
Idam narsimha-kavacham
Prahlada-mukha-manditam
Bhaktiman yah pathennityam
Sarva-papaih pramucyate
Idam narsimha-kavacham
Prahlada-mukha-manditam
Bhaktiman yah pathennityam
Sarva-papaih pramucyate
Putravan dhanavan loke
Dirghayur upajayate
Yam yam kamayate kamam
Tam tam prapnoty asamsayam
Putravan dhanavan loke
Dirghayur upajayate
Yam yam kamayate kamam
Tam tam prapnoty asamsayam
Sarvatra jayam apnoti
Sarvatra vijayi bhavet
Bhumy antariksa-divyanam
Grahanam vinivaranam
Vrscikoraga-sambhuta
Visapaharanam param
Brahma-raksasa-yaksanam
Durotsarana-karanam
Bhurje va talapatre
Va kavacham likhitam subham
Kara-mule dhrtam yena
Sidhyeyuh karma-siddhayah
Devasura-manusyesu
Svam svam eva jayam labhet
Eka-sandhyam tri-sandhyam va
Yah pathen niyato narah
Sarva-vidyadhipah patu
Narsimho rasanam mama
Vaktram patv indu-vadanah
Sada prahlada-vanditah
Narsimhah patu me kantham
Skandhau bhu-bharananta-krt
Divyastra-sobhita-bhujo
Narsimhah patu me bhujau
Karau me deva-varado
Narsimhah patu sarvatah
Hrdayam yogi-sadhyas cha
Nivasam patu me harih
Madhyam patu hiranyaksa
Vaksah-kuksi-vidaranah
Nabhim me patu nrharih
Sva-nabhi-brahma-samstutah
Brahmanda-kotayah katyam
Yasyasau patu me katim
Guhyam me patu guhyanam
Mantranam guhya-rupa-dhrk
Uru manobhavah patu
Januni nara-rupa-dhrk
Janghe patu dhara-bhara
Harta yo ’sau nr-kesari
Sura-rajya-pradah patu
Padau me nrharisvarah
Sahasra-sirsa-purusah
Patu me sarvasas tanum
Mahograh purvatah patu
Maha-viragrajo ’gnitah
Maha-visnuh daksine tu
Maha-jvalas tu nairrtau
Pascime patu sarveso
Disi me sarvatomukhah
Narsimhah patu vayavyam
Saumyam bheesana-vigrahah
Sarva-mangala-mangalyam
Bhuktim muktim cha vindati
Dva-trimsati-sahasrani
Pathechhuddhatmabhir nribhih
Sarva-mangala-mangalyam
Bhuktim muktim cha vindati
Dva-trimsati-sahasrani
Pathechhuddhatmabhir nribhih
Kavachasyasya mantrasya
Mantra-siddhih prajayate
Anena mantra-rajena
Krtva bhasmabhi mantranam
Tilakam bibhriyad yas tu
Tasya graha-bhayam haret
Tri-varam japamanas tu
Dattam varyabhimantrya cha
Prasaye dyam naram mantram
Narsimha-dhyanamacaret
Tasya rogah pranasyanti
Ye cha syuh kuksi-sambhavah
Kimatra bahunoktena
Narsimha sadrso bhavet
Manasa cintitam yattu sa
Tacchapnotya samsayam
Garjantam garjayantam nija-bhuja patalam
Sphotayantam hatantam
Dipyantam tapayantam
Divi bhuvi ditijam ksepayantam ksipantam
Krandantam rosayantam
Disi disi satatam samharantam bharantam
Viksantam ghurnayantam
Kara-nikara-sataih
Divya-simham namami
Divya-simham namami
Divya-simham namami
Iti sri-brahmanda-purane prahladoktam
Sri-narsimha-kavacham sampurnam.
atozlyric.com
Atozlyric.com is now on Facebook , Pinterest , Twitter and Instagram . Follow us and Stay Updated.
SRI NARASIMHA KAVACHAM LYRICS IN HINDI: Sri Narasimha Kavacham (श्री नरसिंह कवचम) is a Kavacham and Devotional song, recorded by Srimathumitha from album Hare Krishna . The music of "Sri Narasimha Kavacham" song is composed by Srimathumitha , while the lyrics are penned by Prahlada .
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम्
सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम्
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम्
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम्
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम्
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम्
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम्
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम्
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम्
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत्
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम्
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः
सर्वविद्याधिपः पातु नृसिंहो रसनां मम
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत्
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ
करौ मे देववरदो नृसिंहः पातु सर्वतः
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम्
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक्
ऊरू मनोभवः पातु जानुनी नररूपधृक्
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम्
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः
संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम्
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम्
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम्
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम्
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत्
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम्
वृश्चिकोरगसम्भूत विषापहरणं परम्
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम्
भूर्जे वा तालपात्रे वा कवचं लिखितं शुभम्
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः
भारतलिरिक्स.कॉम
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत्
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां न्रिभिह
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां न्रिभिह
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम्
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत्
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत्
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत्
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम्
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम्
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि
र्दिव्यसिंहं नमामि, र्दिव्यसिंहं नमामि
इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं
श्रीनृसिंहकवचं सम्पूर्णम्.

Frequently Asked Questions (Lyrics)

Sri Narasimha Kavacham lyrics full version?

You can read the full lyrics of "Sri Narasimha Kavacham" in Hindi and English on AtoZLyric. The lyrics include translations, credits, and the official YouTube video.

Who is the singer of Sri Narasimha Kavacham?

"Sri Narasimha Kavacham" is beautifully sung by Srimathumitha. Their voice brings life to the lyrics and music.

Who wrote and composed Sri Narasimha Kavacham?

The lyrics were written by Prahlada and the music was composed by Srimathumitha.

Where can I find Sri Narasimha Kavacham lyrics in Hindi?

Find the complete lyrics of "Sri Narasimha Kavacham" in Hindi here on AtoZLyric, including English transliterations (if available).

Is there an official video for Sri Narasimha Kavacham?

Yes, the official music video is embedded above and was released on 2021-02-06.

Which album and language is Sri Narasimha Kavacham from?

"Sri Narasimha Kavacham" is part of the album "" and is sung in Hindi.

What is the genre and label of Sri Narasimha Kavacham?

This track falls under the Kavacham, Devotional genre and was released by saregama india.

About "Sri Narasimha Kavacham" – Lyrics Meaning & Theme

"Sri Narasimha Kavacham" is a Hindi track from the album "", sung by the immensely talented Srimathumitha. The music, composed by Srimathumitha, perfectly blends with the lyrics penned by Prahlada.

The song dives into themes of Kavacham, Devotional. The poetic verses reflect real emotions that resonate with fans of Kavacham, Devotional music.

Released under the label saregama india in 2021, the song continues to receive love across streaming platforms. Whether you're revisiting this track or discovering it for the first time, "Sri Narasimha Kavacham" is an essential listen for fans of Hindi music.

Don't forget to share your favorite line from the lyrics in the comments or with your friends. Music connects us—and great lyrics stay with us forever.